कृदन्तरूपाणि - बन्ध् - बन्धँ संयमने इति चान्द्राः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बन्धनम्
अनीयर्
बन्धनीयः - बन्धनीया
ण्वुल्
बन्धकः - बन्धिका
तुमुँन्
बन्धयितुम्
तव्य
बन्धयितव्यः - बन्धयितव्या
तृच्
बन्धयिता - बन्धयित्री
क्त्वा
बन्धयित्वा
क्तवतुँ
बन्धितवान् - बन्धितवती
क्त
बन्धितः - बन्धिता
शतृँ
बन्धयन् - बन्धयन्ती
शानच्
बन्धयमानः - बन्धयमाना
यत्
बन्ध्यः - बन्ध्या
अच्
बन्धः - बन्धा
युच्
बन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः