कृदन्तरूपाणि - बध् - बधँ संयमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाधनम्
अनीयर्
बाधनीयः - बाधनीया
ण्वुल्
बाधकः - बाधिका
तुमुँन्
बाधयितुम्
तव्य
बाधयितव्यः - बाधयितव्या
तृच्
बाधयिता - बाधयित्री
क्त्वा
बाधयित्वा
क्तवतुँ
बाधितवान् - बाधितवती
क्त
बाधितः - बाधिता
शतृँ
बाधयन् - बाधयन्ती
शानच्
बाधयमानः - बाधयमाना
यत्
बाध्यः - बाध्या
अच्
बाधः - बाधा
युच्
बाधना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः