कृदन्तरूपाणि - बण् - बणँ शब्दे इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बणनम्
अनीयर्
बणनीयः - बणनीया
ण्वुल्
बाणकः - बाणिका
तुमुँन्
बणितुम्
तव्य
बणितव्यः - बणितव्या
तृच्
बणिता - बणित्री
क्त्वा
बणित्वा
क्तवतुँ
बणितवान् - बणितवती
क्त
बणितः - बणिता
शतृँ
बणन् - बणन्ती
ण्यत्
बाण्यः - बाण्या
अच्
बणः - बणा
घञ्
बाणः
क्तिन्
बणितिः


सनादि प्रत्ययाः

उपसर्गाः