कृदन्तरूपाणि - प्र + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशुन्धनम्
अनीयर्
प्रशुन्धनीयः - प्रशुन्धनीया
ण्वुल्
प्रशुन्धकः - प्रशुन्धिका
तुमुँन्
प्रशुन्धितुम्
तव्य
प्रशुन्धितव्यः - प्रशुन्धितव्या
तृच्
प्रशुन्धिता - प्रशुन्धित्री
ल्यप्
प्रशुध्य
क्तवतुँ
प्रशुधितवान् - प्रशुधितवती
क्त
प्रशुधितः - प्रशुधिता
शतृँ
प्रशुन्धन् - प्रशुन्धन्ती
ण्यत्
प्रशुन्ध्यः - प्रशुन्ध्या
अच्
प्रशुन्धः - प्रशुन्धा
घञ्
प्रशुन्धः
क्तिन्
प्रशुद्धिः
प्रशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः