कृदन्तरूपाणि - प्र + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवखणम्
अनीयर्
प्रवखणीयः - प्रवखणीया
ण्वुल्
प्रवाखकः - प्रवाखिका
तुमुँन्
प्रवखितुम्
तव्य
प्रवखितव्यः - प्रवखितव्या
तृच्
प्रवखिता - प्रवखित्री
ल्यप्
प्रवख्य
क्तवतुँ
प्रवखितवान् - प्रवखितवती
क्त
प्रवखितः - प्रवखिता
शतृँ
प्रवखन् - प्रवखन्ती
ण्यत्
प्रवाख्यः - प्रवाख्या
अच्
प्रवखः - प्रवखा
घञ्
प्रवाखः
क्तिन्
प्रवक्तिः


सनादि प्रत्ययाः

उपसर्गाः