कृदन्तरूपाणि - प्र + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलिङ्खनम्
अनीयर्
प्रलिङ्खनीयः - प्रलिङ्खनीया
ण्वुल्
प्रलिङ्खकः - प्रलिङ्खिका
तुमुँन्
प्रलिङ्खितुम्
तव्य
प्रलिङ्खितव्यः - प्रलिङ्खितव्या
तृच्
प्रलिङ्खिता - प्रलिङ्खित्री
ल्यप्
प्रलिङ्ख्य
क्तवतुँ
प्रलिङ्खितवान् - प्रलिङ्खितवती
क्त
प्रलिङ्खितः - प्रलिङ्खिता
शतृँ
प्रलिङ्खन् - प्रलिङ्खन्ती
ण्यत्
प्रलिङ्ख्यः - प्रलिङ्ख्या
घञ्
प्रलिङ्खः
प्रलिङ्खः - प्रलिङ्खा
प्रलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः