कृदन्तरूपाणि - प्र + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलङ्खनम्
अनीयर्
प्रलङ्खनीयः - प्रलङ्खनीया
ण्वुल्
प्रलङ्खकः - प्रलङ्खिका
तुमुँन्
प्रलङ्खितुम्
तव्य
प्रलङ्खितव्यः - प्रलङ्खितव्या
तृच्
प्रलङ्खिता - प्रलङ्खित्री
ल्यप्
प्रलङ्ख्य
क्तवतुँ
प्रलङ्खितवान् - प्रलङ्खितवती
क्त
प्रलङ्खितः - प्रलङ्खिता
शतृँ
प्रलङ्खन् - प्रलङ्खन्ती
ण्यत्
प्रलङ्ख्यः - प्रलङ्ख्या
अच्
प्रलङ्खः - प्रलङ्खा
घञ्
प्रलङ्खः
प्रलङ्खा


सनादि प्रत्ययाः

उपसर्गाः