कृदन्तरूपाणि - प्र + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलखनम्
अनीयर्
प्रलखनीयः - प्रलखनीया
ण्वुल्
प्रलाखकः - प्रलाखिका
तुमुँन्
प्रलखितुम्
तव्य
प्रलखितव्यः - प्रलखितव्या
तृच्
प्रलखिता - प्रलखित्री
ल्यप्
प्रलख्य
क्तवतुँ
प्रलखितवान् - प्रलखितवती
क्त
प्रलखितः - प्रलखिता
शतृँ
प्रलखन् - प्रलखन्ती
ण्यत्
प्रलाख्यः - प्रलाख्या
अच्
प्रलखः - प्रलखा
घञ्
प्रलाखः
क्तिन्
प्रलक्तिः


सनादि प्रत्ययाः

उपसर्गाः