कृदन्तरूपाणि - प्र + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररङ्घणम्
अनीयर्
प्ररङ्घणीयः - प्ररङ्घणीया
ण्वुल्
प्ररङ्घकः - प्ररङ्घिका
तुमुँन्
प्ररङ्घितुम्
तव्य
प्ररङ्घितव्यः - प्ररङ्घितव्या
तृच्
प्ररङ्घिता - प्ररङ्घित्री
ल्यप्
प्ररङ्घ्य
क्तवतुँ
प्ररङ्घितवान् - प्ररङ्घितवती
क्त
प्ररङ्घितः - प्ररङ्घिता
शानच्
प्ररङ्घमाणः - प्ररङ्घमाणा
ण्यत्
प्ररङ्घ्यः - प्ररङ्घ्या
अच्
प्ररङ्घः - प्ररङ्घा
घञ्
प्ररङ्घः
प्ररङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः