कृदन्तरूपाणि - प्र + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररखणम्
अनीयर्
प्ररखणीयः - प्ररखणीया
ण्वुल्
प्रराखकः - प्रराखिका
तुमुँन्
प्ररखितुम्
तव्य
प्ररखितव्यः - प्ररखितव्या
तृच्
प्ररखिता - प्ररखित्री
ल्यप्
प्ररख्य
क्तवतुँ
प्ररखितवान् - प्ररखितवती
क्त
प्ररखितः - प्ररखिता
शतृँ
प्ररखन् - प्ररखन्ती
ण्यत्
प्रराख्यः - प्रराख्या
अच्
प्ररखः - प्ररखा
घञ्
प्रराखः
क्तिन्
प्ररक्तिः


सनादि प्रत्ययाः

उपसर्गाः