कृदन्तरूपाणि - प्र + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रयोतनम्
अनीयर्
प्रयोतनीयः - प्रयोतनीया
ण्वुल्
प्रयोतकः - प्रयोतिका
तुमुँन्
प्रयोतितुम्
तव्य
प्रयोतितव्यः - प्रयोतितव्या
तृच्
प्रयोतिता - प्रयोतित्री
ल्यप्
प्रयुत्य
क्तवतुँ
प्रयोतितवान् / प्रयुतितवान् - प्रयोतितवती / प्रयुतितवती
क्त
प्रयोतितः / प्रयुतितः - प्रयोतिता / प्रयुतिता
शानच्
प्रयोतमानः - प्रयोतमाना
ण्यत्
प्रयोत्यः - प्रयोत्या
घञ्
प्रयोतः
प्रयुतः - प्रयुता
क्तिन्
प्रयुत्तिः


सनादि प्रत्ययाः

उपसर्गाः