कृदन्तरूपाणि - प्र + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमुङ्खनम्
अनीयर्
प्रमुङ्खनीयः - प्रमुङ्खनीया
ण्वुल्
प्रमुङ्खकः - प्रमुङ्खिका
तुमुँन्
प्रमुङ्खितुम्
तव्य
प्रमुङ्खितव्यः - प्रमुङ्खितव्या
तृच्
प्रमुङ्खिता - प्रमुङ्खित्री
ल्यप्
प्रमुङ्ख्य
क्तवतुँ
प्रमुङ्खितवान् - प्रमुङ्खितवती
क्त
प्रमुङ्खितः - प्रमुङ्खिता
शतृँ
प्रमुङ्खन् - प्रमुङ्खन्ती
ण्यत्
प्रमुङ्ख्यः - प्रमुङ्ख्या
घञ्
प्रमुङ्खः
प्रमुङ्खः - प्रमुङ्खा
प्रमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः