कृदन्तरूपाणि - प्र + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभन्दनम्
अनीयर्
प्रभन्दनीयः - प्रभन्दनीया
ण्वुल्
प्रभन्दकः - प्रभन्दिका
तुमुँन्
प्रभन्दितुम्
तव्य
प्रभन्दितव्यः - प्रभन्दितव्या
तृच्
प्रभन्दिता - प्रभन्दित्री
ल्यप्
प्रभन्द्य
क्तवतुँ
प्रभन्दितवान् - प्रभन्दितवती
क्त
प्रभन्दितः - प्रभन्दिता
शानच्
प्रभन्दमानः - प्रभन्दमाना
ण्यत्
प्रभन्द्यः - प्रभन्द्या
अच्
प्रभन्दः - प्रभन्दा
घञ्
प्रभन्दः
प्रभन्दा


सनादि प्रत्ययाः

उपसर्गाः