कृदन्तरूपाणि - प्र + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबदनम्
अनीयर्
प्रबदनीयः - प्रबदनीया
ण्वुल्
प्रबादकः - प्रबादिका
तुमुँन्
प्रबदितुम्
तव्य
प्रबदितव्यः - प्रबदितव्या
तृच्
प्रबदिता - प्रबदित्री
ल्यप्
प्रबद्य
क्तवतुँ
प्रबदितवान् - प्रबदितवती
क्त
प्रबदितः - प्रबदिता
शतृँ
प्रबदन् - प्रबदन्ती
ण्यत्
प्रबाद्यः - प्रबाद्या
अच्
प्रबदः - प्रबदा
घञ्
प्रबादः
क्तिन्
प्रबत्तिः


सनादि प्रत्ययाः

उपसर्गाः