कृदन्तरूपाणि - प्र + नङ्ख् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणङ्खनम्
अनीयर्
प्रणङ्खनीयः - प्रणङ्खनीया
ण्वुल्
प्रणङ्खकः - प्रणङ्खिका
तुमुँन्
प्रणङ्खितुम्
तव्य
प्रणङ्खितव्यः - प्रणङ्खितव्या
तृच्
प्रणङ्खिता - प्रणङ्खित्री
ल्यप्
प्रणङ्ख्य
क्तवतुँ
प्रणङ्खितवान् - प्रणङ्खितवती
क्त
प्रणङ्खितः - प्रणङ्खिता
शतृँ
प्रणङ्खन् - प्रणङ्खन्ती
ण्यत्
प्रणङ्ख्यः - प्रणङ्ख्या
अच्
प्रणङ्खः - प्रणङ्खा
घञ्
प्रणङ्खः
प्रणङ्खा


सनादि प्रत्ययाः

उपसर्गाः