कृदन्तरूपाणि - प्र + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रद्राघणम्
अनीयर्
प्रद्राघणीयः - प्रद्राघणीया
ण्वुल्
प्रद्राघकः - प्रद्राघिका
तुमुँन्
प्रद्राघितुम्
तव्य
प्रद्राघितव्यः - प्रद्राघितव्या
तृच्
प्रद्राघिता - प्रद्राघित्री
ल्यप्
प्रद्राघ्य
क्तवतुँ
प्रद्राघितवान् - प्रद्राघितवती
क्त
प्रद्राघितः - प्रद्राघिता
शानच्
प्रद्राघमाणः - प्रद्राघमाणा
ण्यत्
प्रद्राघ्यः - प्रद्राघ्या
अच्
प्रद्राघः - प्रद्राघा
घञ्
प्रद्राघः
प्रद्राघा


सनादि प्रत्ययाः

उपसर्गाः