कृदन्तरूपाणि - प्र + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्रखणम्
अनीयर्
प्रत्रखणीयः - प्रत्रखणीया
ण्वुल्
प्रत्राखकः - प्रत्राखिका
तुमुँन्
प्रत्रखितुम्
तव्य
प्रत्रखितव्यः - प्रत्रखितव्या
तृच्
प्रत्रखिता - प्रत्रखित्री
ल्यप्
प्रत्रख्य
क्तवतुँ
प्रत्रखितवान् - प्रत्रखितवती
क्त
प्रत्रखितः - प्रत्रखिता
शतृँ
प्रत्रखन् - प्रत्रखन्ती
ण्यत्
प्रत्राख्यः - प्रत्राख्या
अच्
प्रत्रखः - प्रत्रखा
घञ्
प्रत्राखः
क्तिन्
प्रत्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः