कृदन्तरूपाणि - प्र + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतकनम्
अनीयर्
प्रतकनीयः - प्रतकनीया
ण्वुल्
प्रताककः - प्रताकिका
तुमुँन्
प्रतकितुम्
तव्य
प्रतकितव्यः - प्रतकितव्या
तृच्
प्रतकिता - प्रतकित्री
ल्यप्
प्रतक्य
क्तवतुँ
प्रतकितवान् - प्रतकितवती
क्त
प्रतकितः - प्रतकिता
शतृँ
प्रतकन् - प्रतकन्ती
यत्
प्रतक्यः - प्रतक्या
अच्
प्रतकः - प्रतका
घञ्
प्रताकः
क्तिन्
प्रतक्तिः


सनादि प्रत्ययाः

उपसर्गाः