कृदन्तरूपाणि - प्र + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रढौकनम्
अनीयर्
प्रढौकनीयः - प्रढौकनीया
ण्वुल्
प्रढौककः - प्रढौकिका
तुमुँन्
प्रढौकितुम्
तव्य
प्रढौकितव्यः - प्रढौकितव्या
तृच्
प्रढौकिता - प्रढौकित्री
ल्यप्
प्रढौक्य
क्तवतुँ
प्रढौकितवान् - प्रढौकितवती
क्त
प्रढौकितः - प्रढौकिता
शानच्
प्रढौकमानः - प्रढौकमाना
ण्यत्
प्रढौक्यः - प्रढौक्या
अच्
प्रढौकः - प्रढौका
घञ्
प्रढौकः
प्रढौका


सनादि प्रत्ययाः

उपसर्गाः