कृदन्तरूपाणि - प्र + घघ् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रघघणम्
अनीयर्
प्रघघणीयः - प्रघघणीया
ण्वुल्
प्रघाघकः - प्रघाघिका
तुमुँन्
प्रघघितुम्
तव्य
प्रघघितव्यः - प्रघघितव्या
तृच्
प्रघघिता - प्रघघित्री
ल्यप्
प्रघघ्य
क्तवतुँ
प्रघघितवान् - प्रघघितवती
क्त
प्रघघितः - प्रघघिता
शतृँ
प्रघघन् - प्रघघन्ती
ण्यत्
प्रघाघ्यः - प्रघाघ्या
अच्
प्रघघः - प्रघघा
घञ्
प्रघाघः
क्तिन्
प्रघग्धिः


सनादि प्रत्ययाः

उपसर्गाः