कृदन्तरूपाणि - प्र + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रघग्घणम्
अनीयर्
प्रघग्घणीयः - प्रघग्घणीया
ण्वुल्
प्रघग्घकः - प्रघग्घिका
तुमुँन्
प्रघग्घितुम्
तव्य
प्रघग्घितव्यः - प्रघग्घितव्या
तृच्
प्रघग्घिता - प्रघग्घित्री
ल्यप्
प्रघग्घ्य
क्तवतुँ
प्रघग्घितवान् - प्रघग्घितवती
क्त
प्रघग्घितः - प्रघग्घिता
शतृँ
प्रघग्घन् - प्रघग्घन्ती
ण्यत्
प्रघग्घ्यः - प्रघग्घ्या
अच्
प्रघग्घः - प्रघग्घा
घञ्
प्रघग्घः
प्रघग्घा


सनादि प्रत्ययाः

उपसर्गाः