कृदन्तरूपाणि - प्र + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकङ्कनम्
अनीयर्
प्रकङ्कनीयः - प्रकङ्कनीया
ण्वुल्
प्रकङ्ककः - प्रकङ्किका
तुमुँन्
प्रकङ्कितुम्
तव्य
प्रकङ्कितव्यः - प्रकङ्कितव्या
तृच्
प्रकङ्किता - प्रकङ्कित्री
ल्यप्
प्रकङ्क्य
क्तवतुँ
प्रकङ्कितवान् - प्रकङ्कितवती
क्त
प्रकङ्कितः - प्रकङ्किता
शानच्
प्रकङ्कमानः - प्रकङ्कमाना
ण्यत्
प्रकङ्क्यः - प्रकङ्क्या
अच्
प्रकङ्कः - प्रकङ्का
घञ्
प्रकङ्कः
प्रकङ्का


सनादि प्रत्ययाः

उपसर्गाः