कृदन्तरूपाणि - प्र + अर्द् - अर्दँ गतौ याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रार्दनम्
अनीयर्
प्रार्दनीयः - प्रार्दनीया
ण्वुल्
प्रार्दकः - प्रार्दिका
तुमुँन्
प्रार्दितुम्
तव्य
प्रार्दितव्यः - प्रार्दितव्या
तृच्
प्रार्दिता - प्रार्दित्री
ल्यप्
प्रार्द्य
क्तवतुँ
प्रार्दितवान् - प्रार्दितवती
क्त
प्रार्दितः - प्रार्दिता
शतृँ
प्रार्दन् - प्रार्दन्ती
ण्यत्
प्रार्द्यः - प्रार्द्या
अच्
प्रार्दः - प्रार्दा
घञ्
प्रार्दः
प्रार्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः