कृदन्तरूपाणि - प्र + अन्त् - अतिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रान्तनम्
अनीयर्
प्रान्तनीयः - प्रान्तनीया
ण्वुल्
प्रान्तकः - प्रान्तिका
तुमुँन्
प्रान्तितुम्
तव्य
प्रान्तितव्यः - प्रान्तितव्या
तृच्
प्रान्तिता - प्रान्तित्री
ल्यप्
प्रान्त्य
क्तवतुँ
प्रान्तितवान् - प्रान्तितवती
क्त
प्रान्तितः - प्रान्तिता
शतृँ
प्रान्तन् - प्रान्तन्ती
ण्यत्
प्रान्त्यः - प्रान्त्या
अच्
प्रान्तः - प्रान्ता
घञ्
प्रान्तः
प्रान्ता


सनादि प्रत्ययाः

उपसर्गाः