कृदन्तरूपाणि - प्री - प्रीञ् तर्पने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रीणनम् / प्रायणम् / प्रयणम्
अनीयर्
प्रीणनीयः / प्रायणीयः / प्रयणीयः - प्रीणनीया / प्रायणीया / प्रयणीया
ण्वुल्
प्रायकः - प्रायिका
तुमुँन्
प्रीणयितुम् / प्राययितुम् / प्रयितुम्
तव्य
प्रीणयितव्यः / प्राययितव्यः / प्रयितव्यः - प्रीणयितव्या / प्राययितव्या / प्रयितव्या
तृच्
प्रीणयिता / प्राययिता / प्रयिता - प्रीणयित्री / प्राययित्री / प्रयित्री
क्त्वा
प्रीणयित्वा / प्राययित्वा / प्रयित्वा
क्तवतुँ
प्रीणितवान् / प्रायितवान् / प्रियितवान् - प्रीणितवती / प्रायितवती / प्रियितवती
क्त
प्रीणितः / प्रायितः / प्रियितः - प्रीणिता / प्रायिता / प्रियिता
शतृँ
प्रीणयन् / प्राययन् / प्रयन् - प्रीणयन्ती / प्राययन्ती / प्रयन्ती
शानच्
प्रीणयमानः / प्राययमाणः / प्रयमाणः - प्रीणयमाना / प्राययमाणा / प्रयमाणा
यत्
प्रीण्यः / प्राय्यः / प्रेयः - प्रीण्या / प्राय्या / प्रेया
अच्
प्रीणः / प्रायः / प्रयः - प्रीणा / प्राया / प्रया
क्तिन्
प्रीतिः
युच्
प्रीणना / प्रायणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः