कृदन्तरूपाणि - प्रति + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्वञ्चनम्
अनीयर्
प्रतिश्वञ्चनीयः - प्रतिश्वञ्चनीया
ण्वुल्
प्रतिश्वञ्चकः - प्रतिश्वञ्चिका
तुमुँन्
प्रतिश्वञ्चितुम्
तव्य
प्रतिश्वञ्चितव्यः - प्रतिश्वञ्चितव्या
तृच्
प्रतिश्वञ्चिता - प्रतिश्वञ्चित्री
ल्यप्
प्रतिश्वञ्च्य
क्तवतुँ
प्रतिश्वञ्चितवान् - प्रतिश्वञ्चितवती
क्त
प्रतिश्वञ्चितः - प्रतिश्वञ्चिता
शानच्
प्रतिश्वञ्चमानः - प्रतिश्वञ्चमाना
ण्यत्
प्रतिश्वञ्च्यः - प्रतिश्वञ्च्या
अच्
प्रतिश्वञ्चः - प्रतिश्वञ्चा
घञ्
प्रतिश्वञ्चः
प्रतिश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः