कृदन्तरूपाणि - प्रति + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्रन्थनम्
अनीयर्
प्रतिश्रन्थनीयः - प्रतिश्रन्थनीया
ण्वुल्
प्रतिश्रन्थकः - प्रतिश्रन्थिका
तुमुँन्
प्रतिश्रन्थितुम्
तव्य
प्रतिश्रन्थितव्यः - प्रतिश्रन्थितव्या
तृच्
प्रतिश्रन्थिता - प्रतिश्रन्थित्री
ल्यप्
प्रतिश्रन्थ्य
क्तवतुँ
प्रतिश्रन्थितवान् - प्रतिश्रन्थितवती
क्त
प्रतिश्रन्थितः - प्रतिश्रन्थिता
शानच्
प्रतिश्रन्थमानः - प्रतिश्रन्थमाना
ण्यत्
प्रतिश्रन्थ्यः - प्रतिश्रन्थ्या
अच्
प्रतिश्रन्थः - प्रतिश्रन्था
घञ्
प्रतिश्रन्थः
प्रतिश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः