कृदन्तरूपाणि - प्रति + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिङ्घनम्
अनीयर्
प्रतिशिङ्घनीयः - प्रतिशिङ्घनीया
ण्वुल्
प्रतिशिङ्घकः - प्रतिशिङ्घिका
तुमुँन्
प्रतिशिङ्घितुम्
तव्य
प्रतिशिङ्घितव्यः - प्रतिशिङ्घितव्या
तृच्
प्रतिशिङ्घिता - प्रतिशिङ्घित्री
ल्यप्
प्रतिशिङ्घ्य
क्तवतुँ
प्रतिशिङ्घितवान् - प्रतिशिङ्घितवती
क्त
प्रतिशिङ्घितः - प्रतिशिङ्घिता
शतृँ
प्रतिशिङ्घन् - प्रतिशिङ्घन्ती
ण्यत्
प्रतिशिङ्घ्यः - प्रतिशिङ्घ्या
घञ्
प्रतिशिङ्घः
प्रतिशिङ्घः - प्रतिशिङ्घा
प्रतिशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः