कृदन्तरूपाणि - प्रति + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाखनम्
अनीयर्
प्रतिशाखनीयः - प्रतिशाखनीया
ण्वुल्
प्रतिशाखकः - प्रतिशाखिका
तुमुँन्
प्रतिशाखितुम्
तव्य
प्रतिशाखितव्यः - प्रतिशाखितव्या
तृच्
प्रतिशाखिता - प्रतिशाखित्री
ल्यप्
प्रतिशाख्य
क्तवतुँ
प्रतिशाखितवान् - प्रतिशाखितवती
क्त
प्रतिशाखितः - प्रतिशाखिता
शतृँ
प्रतिशाखन् - प्रतिशाखन्ती
ण्यत्
प्रतिशाख्यः - प्रतिशाख्या
अच्
प्रतिशाखः - प्रतिशाखा
घञ्
प्रतिशाखः
प्रतिशाखा


सनादि प्रत्ययाः

उपसर्गाः