कृदन्तरूपाणि - प्रति + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवङ्घनम्
अनीयर्
प्रतिवङ्घनीयः - प्रतिवङ्घनीया
ण्वुल्
प्रतिवङ्घकः - प्रतिवङ्घिका
तुमुँन्
प्रतिवङ्घितुम्
तव्य
प्रतिवङ्घितव्यः - प्रतिवङ्घितव्या
तृच्
प्रतिवङ्घिता - प्रतिवङ्घित्री
ल्यप्
प्रतिवङ्घ्य
क्तवतुँ
प्रतिवङ्घितवान् - प्रतिवङ्घितवती
क्त
प्रतिवङ्घितः - प्रतिवङ्घिता
शानच्
प्रतिवङ्घमानः - प्रतिवङ्घमाना
ण्यत्
प्रतिवङ्घ्यः - प्रतिवङ्घ्या
अच्
प्रतिवङ्घः - प्रतिवङ्घा
घञ्
प्रतिवङ्घः
प्रतिवङ्घा


सनादि प्रत्ययाः

उपसर्गाः