कृदन्तरूपाणि - प्रति + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवखनम्
अनीयर्
प्रतिवखनीयः - प्रतिवखनीया
ण्वुल्
प्रतिवाखकः - प्रतिवाखिका
तुमुँन्
प्रतिवखितुम्
तव्य
प्रतिवखितव्यः - प्रतिवखितव्या
तृच्
प्रतिवखिता - प्रतिवखित्री
ल्यप्
प्रतिवख्य
क्तवतुँ
प्रतिवखितवान् - प्रतिवखितवती
क्त
प्रतिवखितः - प्रतिवखिता
शतृँ
प्रतिवखन् - प्रतिवखन्ती
ण्यत्
प्रतिवाख्यः - प्रतिवाख्या
अच्
प्रतिवखः - प्रतिवखा
घञ्
प्रतिवाखः
क्तिन्
प्रतिवक्तिः


सनादि प्रत्ययाः

उपसर्गाः