कृदन्तरूपाणि - प्रति + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलेखनम्
अनीयर्
प्रतिलेखनीयः - प्रतिलेखनीया
ण्वुल्
प्रतिलेखकः - प्रतिलेखिका
तुमुँन्
प्रतिलेखितुम्
तव्य
प्रतिलेखितव्यः - प्रतिलेखितव्या
तृच्
प्रतिलेखिता - प्रतिलेखित्री
ल्यप्
प्रतिलिख्य
क्तवतुँ
प्रतिलिखितवान् - प्रतिलिखितवती
क्त
प्रतिलिखितः - प्रतिलिखिता
शतृँ
प्रतिलेखन् - प्रतिलेखन्ती
ण्यत्
प्रतिलेख्यः - प्रतिलेख्या
घञ्
प्रतिलेखः
प्रतिलिखः - प्रतिलिखा
अङ्
प्रतिरेखा / प्रतिलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः