कृदन्तरूपाणि - प्रति + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलङ्घनम्
अनीयर्
प्रतिलङ्घनीयः - प्रतिलङ्घनीया
ण्वुल्
प्रतिलङ्घकः - प्रतिलङ्घिका
तुमुँन्
प्रतिलङ्घितुम्
तव्य
प्रतिलङ्घितव्यः - प्रतिलङ्घितव्या
तृच्
प्रतिलङ्घिता - प्रतिलङ्घित्री
ल्यप्
प्रतिलङ्घ्य
क्तवतुँ
प्रतिलङ्घितवान् - प्रतिलङ्घितवती
क्त
प्रतिलङ्घितः - प्रतिलङ्घिता
शतृँ
प्रतिलङ्घन् - प्रतिलङ्घन्ती
ण्यत्
प्रतिलङ्घ्यः - प्रतिलङ्घ्या
अच्
प्रतिलङ्घः - प्रतिलङ्घा
घञ्
प्रतिलङ्घः
प्रतिलङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः