कृदन्तरूपाणि - प्रति + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरेखणम्
अनीयर्
प्रतिरेखणीयः - प्रतिरेखणीया
ण्वुल्
प्रतिरेखकः - प्रतिरेखिका
तुमुँन्
प्रतिरेखितुम्
तव्य
प्रतिरेखितव्यः - प्रतिरेखितव्या
तृच्
प्रतिरेखिता - प्रतिरेखित्री
ल्यप्
प्रतिरिख्य
क्तवतुँ
प्रतिरिखितवान् - प्रतिरिखितवती
क्त
प्रतिरिखितः - प्रतिरिखिता
शतृँ
प्रतिरेखन् - प्रतिरेखन्ती
ण्यत्
प्रतिरेख्यः - प्रतिरेख्या
घञ्
प्रतिरेखः
प्रतिरिखः - प्रतिरिखा
अङ्
प्रतिरेखा


सनादि प्रत्ययाः

उपसर्गाः