कृदन्तरूपाणि - प्रति + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरङ्खणम्
अनीयर्
प्रतिरङ्खणीयः - प्रतिरङ्खणीया
ण्वुल्
प्रतिरङ्खकः - प्रतिरङ्खिका
तुमुँन्
प्रतिरङ्खितुम्
तव्य
प्रतिरङ्खितव्यः - प्रतिरङ्खितव्या
तृच्
प्रतिरङ्खिता - प्रतिरङ्खित्री
ल्यप्
प्रतिरङ्ख्य
क्तवतुँ
प्रतिरङ्खितवान् - प्रतिरङ्खितवती
क्त
प्रतिरङ्खितः - प्रतिरङ्खिता
शतृँ
प्रतिरङ्खन् - प्रतिरङ्खन्ती
ण्यत्
प्रतिरङ्ख्यः - प्रतिरङ्ख्या
अच्
प्रतिरङ्खः - प्रतिरङ्खा
घञ्
प्रतिरङ्खः
प्रतिरङ्खा


सनादि प्रत्ययाः

उपसर्गाः