कृदन्तरूपाणि - प्रति + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरखणम्
अनीयर्
प्रतिरखणीयः - प्रतिरखणीया
ण्वुल्
प्रतिराखकः - प्रतिराखिका
तुमुँन्
प्रतिरखितुम्
तव्य
प्रतिरखितव्यः - प्रतिरखितव्या
तृच्
प्रतिरखिता - प्रतिरखित्री
ल्यप्
प्रतिरख्य
क्तवतुँ
प्रतिरखितवान् - प्रतिरखितवती
क्त
प्रतिरखितः - प्रतिरखिता
शतृँ
प्रतिरखन् - प्रतिरखन्ती
ण्यत्
प्रतिराख्यः - प्रतिराख्या
अच्
प्रतिरखः - प्रतिरखा
घञ्
प्रतिराखः
क्तिन्
प्रतिरक्तिः


सनादि प्रत्ययाः

उपसर्गाः