कृदन्तरूपाणि - प्रति + युत् - युतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतियोतनम्
अनीयर्
प्रतियोतनीयः - प्रतियोतनीया
ण्वुल्
प्रतियोतकः - प्रतियोतिका
तुमुँन्
प्रतियोतितुम्
तव्य
प्रतियोतितव्यः - प्रतियोतितव्या
तृच्
प्रतियोतिता - प्रतियोतित्री
ल्यप्
प्रतियुत्य
क्तवतुँ
प्रतियोतितवान् / प्रतियुतितवान् - प्रतियोतितवती / प्रतियुतितवती
क्त
प्रतियोतितः / प्रतियुतितः - प्रतियोतिता / प्रतियुतिता
शानच्
प्रतियोतमानः - प्रतियोतमाना
ण्यत्
प्रतियोत्यः - प्रतियोत्या
घञ्
प्रतियोतः
प्रतियुतः - प्रतियुता
क्तिन्
प्रतियुत्तिः


सनादि प्रत्ययाः

उपसर्गाः