कृदन्तरूपाणि - प्रति + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमुञ्चनम्
अनीयर्
प्रतिमुञ्चनीयः - प्रतिमुञ्चनीया
ण्वुल्
प्रतिमुञ्चकः - प्रतिमुञ्चिका
तुमुँन्
प्रतिमुञ्चितुम्
तव्य
प्रतिमुञ्चितव्यः - प्रतिमुञ्चितव्या
तृच्
प्रतिमुञ्चिता - प्रतिमुञ्चित्री
ल्यप्
प्रतिमुञ्च्य
क्तवतुँ
प्रतिमुञ्चितवान् - प्रतिमुञ्चितवती
क्त
प्रतिमुञ्चितः - प्रतिमुञ्चिता
शानच्
प्रतिमुञ्चमानः - प्रतिमुञ्चमाना
ण्यत्
प्रतिमुञ्च्यः - प्रतिमुञ्च्या
घञ्
प्रतिमुञ्चः
प्रतिमुञ्चः - प्रतिमुञ्चा
प्रतिमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः