कृदन्तरूपाणि - प्रति + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमुङ्खनम्
अनीयर्
प्रतिमुङ्खनीयः - प्रतिमुङ्खनीया
ण्वुल्
प्रतिमुङ्खकः - प्रतिमुङ्खिका
तुमुँन्
प्रतिमुङ्खितुम्
तव्य
प्रतिमुङ्खितव्यः - प्रतिमुङ्खितव्या
तृच्
प्रतिमुङ्खिता - प्रतिमुङ्खित्री
ल्यप्
प्रतिमुङ्ख्य
क्तवतुँ
प्रतिमुङ्खितवान् - प्रतिमुङ्खितवती
क्त
प्रतिमुङ्खितः - प्रतिमुङ्खिता
शतृँ
प्रतिमुङ्खन् - प्रतिमुङ्खन्ती
ण्यत्
प्रतिमुङ्ख्यः - प्रतिमुङ्ख्या
घञ्
प्रतिमुङ्खः
प्रतिमुङ्खः - प्रतिमुङ्खा
प्रतिमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः