कृदन्तरूपाणि - प्रति + मङ्घ् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमङ्घनम्
अनीयर्
प्रतिमङ्घनीयः - प्रतिमङ्घनीया
ण्वुल्
प्रतिमङ्घकः - प्रतिमङ्घिका
तुमुँन्
प्रतिमङ्घितुम्
तव्य
प्रतिमङ्घितव्यः - प्रतिमङ्घितव्या
तृच्
प्रतिमङ्घिता - प्रतिमङ्घित्री
ल्यप्
प्रतिमङ्घ्य
क्तवतुँ
प्रतिमङ्घितवान् - प्रतिमङ्घितवती
क्त
प्रतिमङ्घितः - प्रतिमङ्घिता
शतृँ
प्रतिमङ्घन् - प्रतिमङ्घन्ती
ण्यत्
प्रतिमङ्घ्यः - प्रतिमङ्घ्या
अच्
प्रतिमङ्घः - प्रतिमङ्घा
घञ्
प्रतिमङ्घः
प्रतिमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः