कृदन्तरूपाणि - प्रति + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनाधनम्
अनीयर्
प्रतिनाधनीयः - प्रतिनाधनीया
ण्वुल्
प्रतिनाधकः - प्रतिनाधिका
तुमुँन्
प्रतिनाधितुम्
तव्य
प्रतिनाधितव्यः - प्रतिनाधितव्या
तृच्
प्रतिनाधिता - प्रतिनाधित्री
ल्यप्
प्रतिनाध्य
क्तवतुँ
प्रतिनाधितवान् - प्रतिनाधितवती
क्त
प्रतिनाधितः - प्रतिनाधिता
शानच्
प्रतिनाधमानः - प्रतिनाधमाना
ण्यत्
प्रतिनाध्यः - प्रतिनाध्या
अच्
प्रतिनाधः - प्रतिनाधा
घञ्
प्रतिनाधः
प्रतिनाधा


सनादि प्रत्ययाः

उपसर्गाः