कृदन्तरूपाणि - प्रति + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिध्राघणम्
अनीयर्
प्रतिध्राघणीयः - प्रतिध्राघणीया
ण्वुल्
प्रतिध्राघकः - प्रतिध्राघिका
तुमुँन्
प्रतिध्राघितुम्
तव्य
प्रतिध्राघितव्यः - प्रतिध्राघितव्या
तृच्
प्रतिध्राघिता - प्रतिध्राघित्री
ल्यप्
प्रतिध्राघ्य
क्तवतुँ
प्रतिध्राघितवान् - प्रतिध्राघितवती
क्त
प्रतिध्राघितः - प्रतिध्राघिता
शानच्
प्रतिध्राघमाणः - प्रतिध्राघमाणा
ण्यत्
प्रतिध्राघ्यः - प्रतिध्राघ्या
अच्
प्रतिध्राघः - प्रतिध्राघा
घञ्
प्रतिध्राघः
प्रतिध्राघा


सनादि प्रत्ययाः

उपसर्गाः