कृदन्तरूपाणि - प्रति + दद् - ददँ दाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिददनम्
अनीयर्
प्रतिददनीयः - प्रतिददनीया
ण्वुल्
प्रतिदादकः - प्रतिदादिका
तुमुँन्
प्रतिददितुम्
तव्य
प्रतिददितव्यः - प्रतिददितव्या
तृच्
प्रतिददिता - प्रतिददित्री
ल्यप्
प्रतिदद्य
क्तवतुँ
प्रतिददितवान् - प्रतिददितवती
क्त
प्रतिददितः - प्रतिददिता
शानच्
प्रतिददमानः - प्रतिददमाना
ण्यत्
प्रतिदाद्यः - प्रतिदाद्या
अच्
प्रतिददः - प्रतिददा
घञ्
प्रतिदादः
क्तिन्
प्रतिदत्तिः


सनादि प्रत्ययाः

उपसर्गाः