कृदन्तरूपाणि - प्रति + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्रङ्कणम्
अनीयर्
प्रतित्रङ्कणीयः - प्रतित्रङ्कणीया
ण्वुल्
प्रतित्रङ्ककः - प्रतित्रङ्किका
तुमुँन्
प्रतित्रङ्कितुम्
तव्य
प्रतित्रङ्कितव्यः - प्रतित्रङ्कितव्या
तृच्
प्रतित्रङ्किता - प्रतित्रङ्कित्री
ल्यप्
प्रतित्रङ्क्य
क्तवतुँ
प्रतित्रङ्कितवान् - प्रतित्रङ्कितवती
क्त
प्रतित्रङ्कितः - प्रतित्रङ्किता
शानच्
प्रतित्रङ्कमाणः - प्रतित्रङ्कमाणा
ण्यत्
प्रतित्रङ्क्यः - प्रतित्रङ्क्या
अच्
प्रतित्रङ्कः - प्रतित्रङ्का
घञ्
प्रतित्रङ्कः
प्रतित्रङ्का


सनादि प्रत्ययाः

उपसर्गाः