कृदन्तरूपाणि - प्रति + तीक् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितीकनम्
अनीयर्
प्रतितीकनीयः - प्रतितीकनीया
ण्वुल्
प्रतितीककः - प्रतितीकिका
तुमुँन्
प्रतितीकितुम्
तव्य
प्रतितीकितव्यः - प्रतितीकितव्या
तृच्
प्रतितीकिता - प्रतितीकित्री
ल्यप्
प्रतितीक्य
क्तवतुँ
प्रतितीकितवान् - प्रतितीकितवती
क्त
प्रतितीकितः - प्रतितीकिता
शानच्
प्रतितीकमानः - प्रतितीकमाना
ण्यत्
प्रतितीक्यः - प्रतितीक्या
घञ्
प्रतितीकः
प्रतितीकः - प्रतितीका
प्रतितीका


सनादि प्रत्ययाः

उपसर्गाः