कृदन्तरूपाणि - प्रति + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितङ्गनम्
अनीयर्
प्रतितङ्गनीयः - प्रतितङ्गनीया
ण्वुल्
प्रतितङ्गकः - प्रतितङ्गिका
तुमुँन्
प्रतितङ्गितुम्
तव्य
प्रतितङ्गितव्यः - प्रतितङ्गितव्या
तृच्
प्रतितङ्गिता - प्रतितङ्गित्री
ल्यप्
प्रतितङ्ग्य
क्तवतुँ
प्रतितङ्गितवान् - प्रतितङ्गितवती
क्त
प्रतितङ्गितः - प्रतितङ्गिता
शतृँ
प्रतितङ्गन् - प्रतितङ्गन्ती
ण्यत्
प्रतितङ्ग्यः - प्रतितङ्ग्या
अच्
प्रतितङ्गः - प्रतितङ्गा
घञ्
प्रतितङ्गः
प्रतितङ्गा


सनादि प्रत्ययाः

उपसर्गाः