कृदन्तरूपाणि - प्रति + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितङ्कनम्
अनीयर्
प्रतितङ्कनीयः - प्रतितङ्कनीया
ण्वुल्
प्रतितङ्ककः - प्रतितङ्किका
तुमुँन्
प्रतितङ्कितुम्
तव्य
प्रतितङ्कितव्यः - प्रतितङ्कितव्या
तृच्
प्रतितङ्किता - प्रतितङ्कित्री
ल्यप्
प्रतितङ्क्य
क्तवतुँ
प्रतितङ्कितवान् - प्रतितङ्कितवती
क्त
प्रतितङ्कितः - प्रतितङ्किता
शतृँ
प्रतितङ्कन् - प्रतितङ्कन्ती
ण्यत्
प्रतितङ्क्यः - प्रतितङ्क्या
अच्
प्रतितङ्कः - प्रतितङ्का
घञ्
प्रतितङ्कः
प्रतितङ्का


सनादि प्रत्ययाः

उपसर्गाः