कृदन्तरूपाणि - प्रति + तक् - तकँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितकनम्
अनीयर्
प्रतितकनीयः - प्रतितकनीया
ण्वुल्
प्रतिताककः - प्रतिताकिका
तुमुँन्
प्रतितकितुम्
तव्य
प्रतितकितव्यः - प्रतितकितव्या
तृच्
प्रतितकिता - प्रतितकित्री
ल्यप्
प्रतितक्य
क्तवतुँ
प्रतितकितवान् - प्रतितकितवती
क्त
प्रतितकितः - प्रतितकिता
शतृँ
प्रतितकन् - प्रतितकन्ती
यत्
प्रतितक्यः - प्रतितक्या
अच्
प्रतितकः - प्रतितका
घञ्
प्रतिताकः
क्तिन्
प्रतितक्तिः


सनादि प्रत्ययाः

उपसर्गाः