कृदन्तरूपाणि - प्रति + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकोकनम्
अनीयर्
प्रतिकोकनीयः - प्रतिकोकनीया
ण्वुल्
प्रतिकोककः - प्रतिकोकिका
तुमुँन्
प्रतिकोकितुम्
तव्य
प्रतिकोकितव्यः - प्रतिकोकितव्या
तृच्
प्रतिकोकिता - प्रतिकोकित्री
ल्यप्
प्रतिकुक्य
क्तवतुँ
प्रतिकोकितवान् / प्रतिकुकितवान् - प्रतिकोकितवती / प्रतिकुकितवती
क्त
प्रतिकोकितः / प्रतिकुकितः - प्रतिकोकिता / प्रतिकुकिता
शानच्
प्रतिकोकमानः - प्रतिकोकमाना
ण्यत्
प्रतिकोक्यः - प्रतिकोक्या
घञ्
प्रतिकोकः
प्रतिकुकः - प्रतिकुका
क्तिन्
प्रतिकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः