कृदन्तरूपाणि - प्युष् - प्युषँ विभागे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्योषणम्
अनीयर्
प्योषणीयः - प्योषणीया
ण्वुल्
प्योषकः - प्योषिका
तुमुँन्
प्योषितुम्
तव्य
प्योषितव्यः - प्योषितव्या
तृच्
प्योषिता - प्योषित्री
क्त्वा
प्युषित्वा / प्योषित्वा
क्तवतुँ
प्युषितवान् - प्युषितवती
क्त
प्युषितः - प्युषिता
शतृँ
प्युष्यन् - प्युष्यन्ती
ण्यत्
प्योष्यः - प्योष्या
घञ्
प्योषः
प्युषः - प्युषा
क्तिन्
प्युष्टिः


सनादि प्रत्ययाः

उपसर्गाः